Declension table of ?mānayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemānayiṣyamāṇā mānayiṣyamāṇe mānayiṣyamāṇāḥ
Vocativemānayiṣyamāṇe mānayiṣyamāṇe mānayiṣyamāṇāḥ
Accusativemānayiṣyamāṇām mānayiṣyamāṇe mānayiṣyamāṇāḥ
Instrumentalmānayiṣyamāṇayā mānayiṣyamāṇābhyām mānayiṣyamāṇābhiḥ
Dativemānayiṣyamāṇāyai mānayiṣyamāṇābhyām mānayiṣyamāṇābhyaḥ
Ablativemānayiṣyamāṇāyāḥ mānayiṣyamāṇābhyām mānayiṣyamāṇābhyaḥ
Genitivemānayiṣyamāṇāyāḥ mānayiṣyamāṇayoḥ mānayiṣyamāṇānām
Locativemānayiṣyamāṇāyām mānayiṣyamāṇayoḥ mānayiṣyamāṇāsu

Adverb -mānayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria