Declension table of ?maniṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemaniṣyamāṇā maniṣyamāṇe maniṣyamāṇāḥ
Vocativemaniṣyamāṇe maniṣyamāṇe maniṣyamāṇāḥ
Accusativemaniṣyamāṇām maniṣyamāṇe maniṣyamāṇāḥ
Instrumentalmaniṣyamāṇayā maniṣyamāṇābhyām maniṣyamāṇābhiḥ
Dativemaniṣyamāṇāyai maniṣyamāṇābhyām maniṣyamāṇābhyaḥ
Ablativemaniṣyamāṇāyāḥ maniṣyamāṇābhyām maniṣyamāṇābhyaḥ
Genitivemaniṣyamāṇāyāḥ maniṣyamāṇayoḥ maniṣyamāṇānām
Locativemaniṣyamāṇāyām maniṣyamāṇayoḥ maniṣyamāṇāsu

Adverb -maniṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria