Declension table of ?manvāna

Deva

NeuterSingularDualPlural
Nominativemanvānam manvāne manvānāni
Vocativemanvāna manvāne manvānāni
Accusativemanvānam manvāne manvānāni
Instrumentalmanvānena manvānābhyām manvānaiḥ
Dativemanvānāya manvānābhyām manvānebhyaḥ
Ablativemanvānāt manvānābhyām manvānebhyaḥ
Genitivemanvānasya manvānayoḥ manvānānām
Locativemanvāne manvānayoḥ manvāneṣu

Compound manvāna -

Adverb -manvānam -manvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria