Declension table of mantavya

Deva

NeuterSingularDualPlural
Nominativemantavyam mantavye mantavyāni
Vocativemantavya mantavye mantavyāni
Accusativemantavyam mantavye mantavyāni
Instrumentalmantavyena mantavyābhyām mantavyaiḥ
Dativemantavyāya mantavyābhyām mantavyebhyaḥ
Ablativemantavyāt mantavyābhyām mantavyebhyaḥ
Genitivemantavyasya mantavyayoḥ mantavyānām
Locativemantavye mantavyayoḥ mantavyeṣu

Compound mantavya -

Adverb -mantavyam -mantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria