Declension table of ?mīmāṃsyamānā

Deva

FeminineSingularDualPlural
Nominativemīmāṃsyamānā mīmāṃsyamāne mīmāṃsyamānāḥ
Vocativemīmāṃsyamāne mīmāṃsyamāne mīmāṃsyamānāḥ
Accusativemīmāṃsyamānām mīmāṃsyamāne mīmāṃsyamānāḥ
Instrumentalmīmāṃsyamānayā mīmāṃsyamānābhyām mīmāṃsyamānābhiḥ
Dativemīmāṃsyamānāyai mīmāṃsyamānābhyām mīmāṃsyamānābhyaḥ
Ablativemīmāṃsyamānāyāḥ mīmāṃsyamānābhyām mīmāṃsyamānābhyaḥ
Genitivemīmāṃsyamānāyāḥ mīmāṃsyamānayoḥ mīmāṃsyamānānām
Locativemīmāṃsyamānāyām mīmāṃsyamānayoḥ mīmāṃsyamānāsu

Adverb -mīmāṃsyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria