Declension table of ?manvānā

Deva

FeminineSingularDualPlural
Nominativemanvānā manvāne manvānāḥ
Vocativemanvāne manvāne manvānāḥ
Accusativemanvānām manvāne manvānāḥ
Instrumentalmanvānayā manvānābhyām manvānābhiḥ
Dativemanvānāyai manvānābhyām manvānābhyaḥ
Ablativemanvānāyāḥ manvānābhyām manvānābhyaḥ
Genitivemanvānāyāḥ manvānayoḥ manvānānām
Locativemanvānāyām manvānayoḥ manvānāsu

Adverb -manvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria