Declension table of ?mānita

Deva

MasculineSingularDualPlural
Nominativemānitaḥ mānitau mānitāḥ
Vocativemānita mānitau mānitāḥ
Accusativemānitam mānitau mānitān
Instrumentalmānitena mānitābhyām mānitaiḥ mānitebhiḥ
Dativemānitāya mānitābhyām mānitebhyaḥ
Ablativemānitāt mānitābhyām mānitebhyaḥ
Genitivemānitasya mānitayoḥ mānitānām
Locativemānite mānitayoḥ māniteṣu

Compound mānita -

Adverb -mānitam -mānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria