Declension table of ?mānayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemānayiṣyantī mānayiṣyantyau mānayiṣyantyaḥ
Vocativemānayiṣyanti mānayiṣyantyau mānayiṣyantyaḥ
Accusativemānayiṣyantīm mānayiṣyantyau mānayiṣyantīḥ
Instrumentalmānayiṣyantyā mānayiṣyantībhyām mānayiṣyantībhiḥ
Dativemānayiṣyantyai mānayiṣyantībhyām mānayiṣyantībhyaḥ
Ablativemānayiṣyantyāḥ mānayiṣyantībhyām mānayiṣyantībhyaḥ
Genitivemānayiṣyantyāḥ mānayiṣyantyoḥ mānayiṣyantīnām
Locativemānayiṣyantyām mānayiṣyantyoḥ mānayiṣyantīṣu

Compound mānayiṣyanti - mānayiṣyantī -

Adverb -mānayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria