Conjugation tables of mṛdh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmardhāmi mardhāvaḥ mardhāmaḥ
Secondmardhasi mardhathaḥ mardhatha
Thirdmardhati mardhataḥ mardhanti


MiddleSingularDualPlural
Firstmardhe mardhāvahe mardhāmahe
Secondmardhase mardhethe mardhadhve
Thirdmardhate mardhete mardhante


PassiveSingularDualPlural
Firstmṛdhye mṛdhyāvahe mṛdhyāmahe
Secondmṛdhyase mṛdhyethe mṛdhyadhve
Thirdmṛdhyate mṛdhyete mṛdhyante


Imperfect

ActiveSingularDualPlural
Firstamardham amardhāva amardhāma
Secondamardhaḥ amardhatam amardhata
Thirdamardhat amardhatām amardhan


MiddleSingularDualPlural
Firstamardhe amardhāvahi amardhāmahi
Secondamardhathāḥ amardhethām amardhadhvam
Thirdamardhata amardhetām amardhanta


PassiveSingularDualPlural
Firstamṛdhye amṛdhyāvahi amṛdhyāmahi
Secondamṛdhyathāḥ amṛdhyethām amṛdhyadhvam
Thirdamṛdhyata amṛdhyetām amṛdhyanta


Optative

ActiveSingularDualPlural
Firstmardheyam mardheva mardhema
Secondmardheḥ mardhetam mardheta
Thirdmardhet mardhetām mardheyuḥ


MiddleSingularDualPlural
Firstmardheya mardhevahi mardhemahi
Secondmardhethāḥ mardheyāthām mardhedhvam
Thirdmardheta mardheyātām mardheran


PassiveSingularDualPlural
Firstmṛdhyeya mṛdhyevahi mṛdhyemahi
Secondmṛdhyethāḥ mṛdhyeyāthām mṛdhyedhvam
Thirdmṛdhyeta mṛdhyeyātām mṛdhyeran


Imperative

ActiveSingularDualPlural
Firstmardhāni mardhāva mardhāma
Secondmardha mardhatam mardhata
Thirdmardhatu mardhatām mardhantu


MiddleSingularDualPlural
Firstmardhai mardhāvahai mardhāmahai
Secondmardhasva mardhethām mardhadhvam
Thirdmardhatām mardhetām mardhantām


PassiveSingularDualPlural
Firstmṛdhyai mṛdhyāvahai mṛdhyāmahai
Secondmṛdhyasva mṛdhyethām mṛdhyadhvam
Thirdmṛdhyatām mṛdhyetām mṛdhyantām


Future

ActiveSingularDualPlural
Firstmardhiṣyāmi mardhiṣyāvaḥ mardhiṣyāmaḥ
Secondmardhiṣyasi mardhiṣyathaḥ mardhiṣyatha
Thirdmardhiṣyati mardhiṣyataḥ mardhiṣyanti


MiddleSingularDualPlural
Firstmardhiṣye mardhiṣyāvahe mardhiṣyāmahe
Secondmardhiṣyase mardhiṣyethe mardhiṣyadhve
Thirdmardhiṣyate mardhiṣyete mardhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmardhitāsmi mardhitāsvaḥ mardhitāsmaḥ
Secondmardhitāsi mardhitāsthaḥ mardhitāstha
Thirdmardhitā mardhitārau mardhitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamardha mamṛdhiva mamṛdhima
Secondmamardhitha mamṛdhathuḥ mamṛdha
Thirdmamardha mamṛdhatuḥ mamṛdhuḥ


MiddleSingularDualPlural
Firstmamṛdhe mamṛdhivahe mamṛdhimahe
Secondmamṛdhiṣe mamṛdhāthe mamṛdhidhve
Thirdmamṛdhe mamṛdhāte mamṛdhire


Benedictive

ActiveSingularDualPlural
Firstmṛdhyāsam mṛdhyāsva mṛdhyāsma
Secondmṛdhyāḥ mṛdhyāstam mṛdhyāsta
Thirdmṛdhyāt mṛdhyāstām mṛdhyāsuḥ

Participles

Past Passive Participle
mṛddha m. n. mṛddhā f.

Past Active Participle
mṛddhavat m. n. mṛddhavatī f.

Present Active Participle
mardhat m. n. mardhantī f.

Present Middle Participle
mardhamāna m. n. mardhamānā f.

Present Passive Participle
mṛdhyamāna m. n. mṛdhyamānā f.

Future Active Participle
mardhiṣyat m. n. mardhiṣyantī f.

Future Middle Participle
mardhiṣyamāṇa m. n. mardhiṣyamāṇā f.

Future Passive Participle
mardhitavya m. n. mardhitavyā f.

Future Passive Participle
mṛdhya m. n. mṛdhyā f.

Future Passive Participle
mardhanīya m. n. mardhanīyā f.

Perfect Active Participle
mamṛdhvas m. n. mamṛdhuṣī f.

Perfect Middle Participle
mamṛdhāna m. n. mamṛdhānā f.

Indeclinable forms

Infinitive
mardhitum

Absolutive
mṛddhvā

Absolutive
mardhitvā

Absolutive
-mṛdhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria