Declension table of ?mamṛdhāna

Deva

NeuterSingularDualPlural
Nominativemamṛdhānam mamṛdhāne mamṛdhānāni
Vocativemamṛdhāna mamṛdhāne mamṛdhānāni
Accusativemamṛdhānam mamṛdhāne mamṛdhānāni
Instrumentalmamṛdhānena mamṛdhānābhyām mamṛdhānaiḥ
Dativemamṛdhānāya mamṛdhānābhyām mamṛdhānebhyaḥ
Ablativemamṛdhānāt mamṛdhānābhyām mamṛdhānebhyaḥ
Genitivemamṛdhānasya mamṛdhānayoḥ mamṛdhānānām
Locativemamṛdhāne mamṛdhānayoḥ mamṛdhāneṣu

Compound mamṛdhāna -

Adverb -mamṛdhānam -mamṛdhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria