Declension table of ?mardhat

Deva

NeuterSingularDualPlural
Nominativemardhat mardhantī mardhatī mardhanti
Vocativemardhat mardhantī mardhatī mardhanti
Accusativemardhat mardhantī mardhatī mardhanti
Instrumentalmardhatā mardhadbhyām mardhadbhiḥ
Dativemardhate mardhadbhyām mardhadbhyaḥ
Ablativemardhataḥ mardhadbhyām mardhadbhyaḥ
Genitivemardhataḥ mardhatoḥ mardhatām
Locativemardhati mardhatoḥ mardhatsu

Adverb -mardhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria