Declension table of ?mardhitavya

Deva

MasculineSingularDualPlural
Nominativemardhitavyaḥ mardhitavyau mardhitavyāḥ
Vocativemardhitavya mardhitavyau mardhitavyāḥ
Accusativemardhitavyam mardhitavyau mardhitavyān
Instrumentalmardhitavyena mardhitavyābhyām mardhitavyaiḥ
Dativemardhitavyāya mardhitavyābhyām mardhitavyebhyaḥ
Ablativemardhitavyāt mardhitavyābhyām mardhitavyebhyaḥ
Genitivemardhitavyasya mardhitavyayoḥ mardhitavyānām
Locativemardhitavye mardhitavyayoḥ mardhitavyeṣu

Compound mardhitavya -

Adverb -mardhitavyam -mardhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria