Declension table of ?mardhitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mardhitavyaḥ | mardhitavyau | mardhitavyāḥ |
Vocative | mardhitavya | mardhitavyau | mardhitavyāḥ |
Accusative | mardhitavyam | mardhitavyau | mardhitavyān |
Instrumental | mardhitavyena | mardhitavyābhyām | mardhitavyaiḥ |
Dative | mardhitavyāya | mardhitavyābhyām | mardhitavyebhyaḥ |
Ablative | mardhitavyāt | mardhitavyābhyām | mardhitavyebhyaḥ |
Genitive | mardhitavyasya | mardhitavyayoḥ | mardhitavyānām |
Locative | mardhitavye | mardhitavyayoḥ | mardhitavyeṣu |