Declension table of ?mardhanīya

Deva

MasculineSingularDualPlural
Nominativemardhanīyaḥ mardhanīyau mardhanīyāḥ
Vocativemardhanīya mardhanīyau mardhanīyāḥ
Accusativemardhanīyam mardhanīyau mardhanīyān
Instrumentalmardhanīyena mardhanīyābhyām mardhanīyaiḥ
Dativemardhanīyāya mardhanīyābhyām mardhanīyebhyaḥ
Ablativemardhanīyāt mardhanīyābhyām mardhanīyebhyaḥ
Genitivemardhanīyasya mardhanīyayoḥ mardhanīyānām
Locativemardhanīye mardhanīyayoḥ mardhanīyeṣu

Compound mardhanīya -

Adverb -mardhanīyam -mardhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria