Declension table of ?mardhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemardhiṣyamāṇaḥ mardhiṣyamāṇau mardhiṣyamāṇāḥ
Vocativemardhiṣyamāṇa mardhiṣyamāṇau mardhiṣyamāṇāḥ
Accusativemardhiṣyamāṇam mardhiṣyamāṇau mardhiṣyamāṇān
Instrumentalmardhiṣyamāṇena mardhiṣyamāṇābhyām mardhiṣyamāṇaiḥ mardhiṣyamāṇebhiḥ
Dativemardhiṣyamāṇāya mardhiṣyamāṇābhyām mardhiṣyamāṇebhyaḥ
Ablativemardhiṣyamāṇāt mardhiṣyamāṇābhyām mardhiṣyamāṇebhyaḥ
Genitivemardhiṣyamāṇasya mardhiṣyamāṇayoḥ mardhiṣyamāṇānām
Locativemardhiṣyamāṇe mardhiṣyamāṇayoḥ mardhiṣyamāṇeṣu

Compound mardhiṣyamāṇa -

Adverb -mardhiṣyamāṇam -mardhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria