Declension table of ?mardhamāna

Deva

MasculineSingularDualPlural
Nominativemardhamānaḥ mardhamānau mardhamānāḥ
Vocativemardhamāna mardhamānau mardhamānāḥ
Accusativemardhamānam mardhamānau mardhamānān
Instrumentalmardhamānena mardhamānābhyām mardhamānaiḥ mardhamānebhiḥ
Dativemardhamānāya mardhamānābhyām mardhamānebhyaḥ
Ablativemardhamānāt mardhamānābhyām mardhamānebhyaḥ
Genitivemardhamānasya mardhamānayoḥ mardhamānānām
Locativemardhamāne mardhamānayoḥ mardhamāneṣu

Compound mardhamāna -

Adverb -mardhamānam -mardhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria