Declension table of ?mardhantī

Deva

FeminineSingularDualPlural
Nominativemardhantī mardhantyau mardhantyaḥ
Vocativemardhanti mardhantyau mardhantyaḥ
Accusativemardhantīm mardhantyau mardhantīḥ
Instrumentalmardhantyā mardhantībhyām mardhantībhiḥ
Dativemardhantyai mardhantībhyām mardhantībhyaḥ
Ablativemardhantyāḥ mardhantībhyām mardhantībhyaḥ
Genitivemardhantyāḥ mardhantyoḥ mardhantīnām
Locativemardhantyām mardhantyoḥ mardhantīṣu

Compound mardhanti - mardhantī -

Adverb -mardhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria