Declension table of ?mṛdhya

Deva

MasculineSingularDualPlural
Nominativemṛdhyaḥ mṛdhyau mṛdhyāḥ
Vocativemṛdhya mṛdhyau mṛdhyāḥ
Accusativemṛdhyam mṛdhyau mṛdhyān
Instrumentalmṛdhyena mṛdhyābhyām mṛdhyaiḥ
Dativemṛdhyāya mṛdhyābhyām mṛdhyebhyaḥ
Ablativemṛdhyāt mṛdhyābhyām mṛdhyebhyaḥ
Genitivemṛdhyasya mṛdhyayoḥ mṛdhyānām
Locativemṛdhye mṛdhyayoḥ mṛdhyeṣu

Compound mṛdhya -

Adverb -mṛdhyam -mṛdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria