Declension table of ?mamṛdhānā

Deva

FeminineSingularDualPlural
Nominativemamṛdhānā mamṛdhāne mamṛdhānāḥ
Vocativemamṛdhāne mamṛdhāne mamṛdhānāḥ
Accusativemamṛdhānām mamṛdhāne mamṛdhānāḥ
Instrumentalmamṛdhānayā mamṛdhānābhyām mamṛdhānābhiḥ
Dativemamṛdhānāyai mamṛdhānābhyām mamṛdhānābhyaḥ
Ablativemamṛdhānāyāḥ mamṛdhānābhyām mamṛdhānābhyaḥ
Genitivemamṛdhānāyāḥ mamṛdhānayoḥ mamṛdhānānām
Locativemamṛdhānāyām mamṛdhānayoḥ mamṛdhānāsu

Adverb -mamṛdhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria