Declension table of ?mṛddha

Deva

NeuterSingularDualPlural
Nominativemṛddham mṛddhe mṛddhāni
Vocativemṛddha mṛddhe mṛddhāni
Accusativemṛddham mṛddhe mṛddhāni
Instrumentalmṛddhena mṛddhābhyām mṛddhaiḥ
Dativemṛddhāya mṛddhābhyām mṛddhebhyaḥ
Ablativemṛddhāt mṛddhābhyām mṛddhebhyaḥ
Genitivemṛddhasya mṛddhayoḥ mṛddhānām
Locativemṛddhe mṛddhayoḥ mṛddheṣu

Compound mṛddha -

Adverb -mṛddham -mṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria