Declension table of ?mardhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemardhiṣyamāṇā mardhiṣyamāṇe mardhiṣyamāṇāḥ
Vocativemardhiṣyamāṇe mardhiṣyamāṇe mardhiṣyamāṇāḥ
Accusativemardhiṣyamāṇām mardhiṣyamāṇe mardhiṣyamāṇāḥ
Instrumentalmardhiṣyamāṇayā mardhiṣyamāṇābhyām mardhiṣyamāṇābhiḥ
Dativemardhiṣyamāṇāyai mardhiṣyamāṇābhyām mardhiṣyamāṇābhyaḥ
Ablativemardhiṣyamāṇāyāḥ mardhiṣyamāṇābhyām mardhiṣyamāṇābhyaḥ
Genitivemardhiṣyamāṇāyāḥ mardhiṣyamāṇayoḥ mardhiṣyamāṇānām
Locativemardhiṣyamāṇāyām mardhiṣyamāṇayoḥ mardhiṣyamāṇāsu

Adverb -mardhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria