Declension table of ?mṛddhavatī

Deva

FeminineSingularDualPlural
Nominativemṛddhavatī mṛddhavatyau mṛddhavatyaḥ
Vocativemṛddhavati mṛddhavatyau mṛddhavatyaḥ
Accusativemṛddhavatīm mṛddhavatyau mṛddhavatīḥ
Instrumentalmṛddhavatyā mṛddhavatībhyām mṛddhavatībhiḥ
Dativemṛddhavatyai mṛddhavatībhyām mṛddhavatībhyaḥ
Ablativemṛddhavatyāḥ mṛddhavatībhyām mṛddhavatībhyaḥ
Genitivemṛddhavatyāḥ mṛddhavatyoḥ mṛddhavatīnām
Locativemṛddhavatyām mṛddhavatyoḥ mṛddhavatīṣu

Compound mṛddhavati - mṛddhavatī -

Adverb -mṛddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria