Declension table of ?mardhanīya

Deva

NeuterSingularDualPlural
Nominativemardhanīyam mardhanīye mardhanīyāni
Vocativemardhanīya mardhanīye mardhanīyāni
Accusativemardhanīyam mardhanīye mardhanīyāni
Instrumentalmardhanīyena mardhanīyābhyām mardhanīyaiḥ
Dativemardhanīyāya mardhanīyābhyām mardhanīyebhyaḥ
Ablativemardhanīyāt mardhanīyābhyām mardhanīyebhyaḥ
Genitivemardhanīyasya mardhanīyayoḥ mardhanīyānām
Locativemardhanīye mardhanīyayoḥ mardhanīyeṣu

Compound mardhanīya -

Adverb -mardhanīyam -mardhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria