Declension table of ?mardhitavya

Deva

NeuterSingularDualPlural
Nominativemardhitavyam mardhitavye mardhitavyāni
Vocativemardhitavya mardhitavye mardhitavyāni
Accusativemardhitavyam mardhitavye mardhitavyāni
Instrumentalmardhitavyena mardhitavyābhyām mardhitavyaiḥ
Dativemardhitavyāya mardhitavyābhyām mardhitavyebhyaḥ
Ablativemardhitavyāt mardhitavyābhyām mardhitavyebhyaḥ
Genitivemardhitavyasya mardhitavyayoḥ mardhitavyānām
Locativemardhitavye mardhitavyayoḥ mardhitavyeṣu

Compound mardhitavya -

Adverb -mardhitavyam -mardhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria