Conjugation tables of jyā_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjināmi jinīvaḥ jinīmaḥ
Secondjināsi jinīthaḥ jinītha
Thirdjināti jinītaḥ jinanti


PassiveSingularDualPlural
Firstjīye jīyāvahe jīyāmahe
Secondjīyase jīyethe jīyadhve
Thirdjīyate jīyete jīyante


Imperfect

ActiveSingularDualPlural
Firstajinām ajinīva ajinīma
Secondajināḥ ajinītam ajinīta
Thirdajināt ajinītām ajinan


PassiveSingularDualPlural
Firstajīye ajīyāvahi ajīyāmahi
Secondajīyathāḥ ajīyethām ajīyadhvam
Thirdajīyata ajīyetām ajīyanta


Optative

ActiveSingularDualPlural
Firstjinīyām jinīyāva jinīyāma
Secondjinīyāḥ jinīyātam jinīyāta
Thirdjinīyāt jinīyātām jinīyuḥ


PassiveSingularDualPlural
Firstjīyeya jīyevahi jīyemahi
Secondjīyethāḥ jīyeyāthām jīyedhvam
Thirdjīyeta jīyeyātām jīyeran


Imperative

ActiveSingularDualPlural
Firstjināni jināva jināma
Secondjinīhi jinītam jinīta
Thirdjinātu jinītām jinantu


PassiveSingularDualPlural
Firstjīyai jīyāvahai jīyāmahai
Secondjīyasva jīyethām jīyadhvam
Thirdjīyatām jīyetām jīyantām


Future

ActiveSingularDualPlural
Firstjyāsyāmi jyāsyāvaḥ jyāsyāmaḥ
Secondjyāsyasi jyāsyathaḥ jyāsyatha
Thirdjyāsyati jyāsyataḥ jyāsyanti


MiddleSingularDualPlural
Firstjyāsye jyāsyāvahe jyāsyāmahe
Secondjyāsyase jyāsyethe jyāsyadhve
Thirdjyāsyate jyāsyete jyāsyante


Periphrastic Future

ActiveSingularDualPlural
Firstjyātāsmi jyātāsvaḥ jyātāsmaḥ
Secondjyātāsi jyātāsthaḥ jyātāstha
Thirdjyātā jyātārau jyātāraḥ


Perfect

ActiveSingularDualPlural
Firstjijyau jijyiva jijyima
Secondjijyitha jijyātha jijyathuḥ jijya
Thirdjijyau jijyatuḥ jijyuḥ


MiddleSingularDualPlural
Firstjijye jijyivahe jijyimahe
Secondjijyiṣe jijyāthe jijyidhve
Thirdjijye jijyāte jijyire


Benedictive

ActiveSingularDualPlural
Firstjīyāsam jīyāsva jīyāsma
Secondjīyāḥ jīyāstam jīyāsta
Thirdjīyāt jīyāstām jīyāsuḥ

Participles

Past Passive Participle
jīta m. n. jītā f.

Past Active Participle
jītavat m. n. jītavatī f.

Present Active Participle
jinat m. n. jinatī f.

Present Passive Participle
jīyamāna m. n. jīyamānā f.

Future Active Participle
jyāsyat m. n. jyāsyantī f.

Future Middle Participle
jyāsyamāna m. n. jyāsyamānā f.

Future Passive Participle
jyātavya m. n. jyātavyā f.

Future Passive Participle
jyeya m. n. jyeyā f.

Future Passive Participle
jyānīya m. n. jyānīyā f.

Perfect Active Participle
jijyivas m. n. jijyuṣī f.

Perfect Middle Participle
jijyāna m. n. jijyānā f.

Indeclinable forms

Infinitive
jyātum

Absolutive
jītvā

Absolutive
-jīya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstjyāpayāmi jyāpayāvaḥ jyāpayāmaḥ
Secondjyāpayasi jyāpayathaḥ jyāpayatha
Thirdjyāpayati jyāpayataḥ jyāpayanti


MiddleSingularDualPlural
Firstjyāpaye jyāpayāvahe jyāpayāmahe
Secondjyāpayase jyāpayethe jyāpayadhve
Thirdjyāpayate jyāpayete jyāpayante


PassiveSingularDualPlural
Firstjyāpye jyāpyāvahe jyāpyāmahe
Secondjyāpyase jyāpyethe jyāpyadhve
Thirdjyāpyate jyāpyete jyāpyante


Imperfect

ActiveSingularDualPlural
Firstajyāpayam ajyāpayāva ajyāpayāma
Secondajyāpayaḥ ajyāpayatam ajyāpayata
Thirdajyāpayat ajyāpayatām ajyāpayan


MiddleSingularDualPlural
Firstajyāpaye ajyāpayāvahi ajyāpayāmahi
Secondajyāpayathāḥ ajyāpayethām ajyāpayadhvam
Thirdajyāpayata ajyāpayetām ajyāpayanta


PassiveSingularDualPlural
Firstajyāpye ajyāpyāvahi ajyāpyāmahi
Secondajyāpyathāḥ ajyāpyethām ajyāpyadhvam
Thirdajyāpyata ajyāpyetām ajyāpyanta


Optative

ActiveSingularDualPlural
Firstjyāpayeyam jyāpayeva jyāpayema
Secondjyāpayeḥ jyāpayetam jyāpayeta
Thirdjyāpayet jyāpayetām jyāpayeyuḥ


MiddleSingularDualPlural
Firstjyāpayeya jyāpayevahi jyāpayemahi
Secondjyāpayethāḥ jyāpayeyāthām jyāpayedhvam
Thirdjyāpayeta jyāpayeyātām jyāpayeran


PassiveSingularDualPlural
Firstjyāpyeya jyāpyevahi jyāpyemahi
Secondjyāpyethāḥ jyāpyeyāthām jyāpyedhvam
Thirdjyāpyeta jyāpyeyātām jyāpyeran


Imperative

ActiveSingularDualPlural
Firstjyāpayāni jyāpayāva jyāpayāma
Secondjyāpaya jyāpayatam jyāpayata
Thirdjyāpayatu jyāpayatām jyāpayantu


MiddleSingularDualPlural
Firstjyāpayai jyāpayāvahai jyāpayāmahai
Secondjyāpayasva jyāpayethām jyāpayadhvam
Thirdjyāpayatām jyāpayetām jyāpayantām


PassiveSingularDualPlural
Firstjyāpyai jyāpyāvahai jyāpyāmahai
Secondjyāpyasva jyāpyethām jyāpyadhvam
Thirdjyāpyatām jyāpyetām jyāpyantām


Future

ActiveSingularDualPlural
Firstjyāpayiṣyāmi jyāpayiṣyāvaḥ jyāpayiṣyāmaḥ
Secondjyāpayiṣyasi jyāpayiṣyathaḥ jyāpayiṣyatha
Thirdjyāpayiṣyati jyāpayiṣyataḥ jyāpayiṣyanti


MiddleSingularDualPlural
Firstjyāpayiṣye jyāpayiṣyāvahe jyāpayiṣyāmahe
Secondjyāpayiṣyase jyāpayiṣyethe jyāpayiṣyadhve
Thirdjyāpayiṣyate jyāpayiṣyete jyāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjyāpayitāsmi jyāpayitāsvaḥ jyāpayitāsmaḥ
Secondjyāpayitāsi jyāpayitāsthaḥ jyāpayitāstha
Thirdjyāpayitā jyāpayitārau jyāpayitāraḥ

Participles

Past Passive Participle
jyāpita m. n. jyāpitā f.

Past Active Participle
jyāpitavat m. n. jyāpitavatī f.

Present Active Participle
jyāpayat m. n. jyāpayantī f.

Present Middle Participle
jyāpayamāna m. n. jyāpayamānā f.

Present Passive Participle
jyāpyamāna m. n. jyāpyamānā f.

Future Active Participle
jyāpayiṣyat m. n. jyāpayiṣyantī f.

Future Middle Participle
jyāpayiṣyamāṇa m. n. jyāpayiṣyamāṇā f.

Future Passive Participle
jyāpya m. n. jyāpyā f.

Future Passive Participle
jyāpanīya m. n. jyāpanīyā f.

Future Passive Participle
jyāpayitavya m. n. jyāpayitavyā f.

Indeclinable forms

Infinitive
jyāpayitum

Absolutive
jyāpayitvā

Absolutive
-jyāpya

Periphrastic Perfect
jyāpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria