Declension table of ?jīyamāna

Deva

NeuterSingularDualPlural
Nominativejīyamānam jīyamāne jīyamānāni
Vocativejīyamāna jīyamāne jīyamānāni
Accusativejīyamānam jīyamāne jīyamānāni
Instrumentaljīyamānena jīyamānābhyām jīyamānaiḥ
Dativejīyamānāya jīyamānābhyām jīyamānebhyaḥ
Ablativejīyamānāt jīyamānābhyām jīyamānebhyaḥ
Genitivejīyamānasya jīyamānayoḥ jīyamānānām
Locativejīyamāne jīyamānayoḥ jīyamāneṣu

Compound jīyamāna -

Adverb -jīyamānam -jīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria