Declension table of ?jijyāna

Deva

MasculineSingularDualPlural
Nominativejijyānaḥ jijyānau jijyānāḥ
Vocativejijyāna jijyānau jijyānāḥ
Accusativejijyānam jijyānau jijyānān
Instrumentaljijyānena jijyānābhyām jijyānaiḥ jijyānebhiḥ
Dativejijyānāya jijyānābhyām jijyānebhyaḥ
Ablativejijyānāt jijyānābhyām jijyānebhyaḥ
Genitivejijyānasya jijyānayoḥ jijyānānām
Locativejijyāne jijyānayoḥ jijyāneṣu

Compound jijyāna -

Adverb -jijyānam -jijyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria