Declension table of ?jyāpita

Deva

NeuterSingularDualPlural
Nominativejyāpitam jyāpite jyāpitāni
Vocativejyāpita jyāpite jyāpitāni
Accusativejyāpitam jyāpite jyāpitāni
Instrumentaljyāpitena jyāpitābhyām jyāpitaiḥ
Dativejyāpitāya jyāpitābhyām jyāpitebhyaḥ
Ablativejyāpitāt jyāpitābhyām jyāpitebhyaḥ
Genitivejyāpitasya jyāpitayoḥ jyāpitānām
Locativejyāpite jyāpitayoḥ jyāpiteṣu

Compound jyāpita -

Adverb -jyāpitam -jyāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria