Declension table of ?jyāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativejyāpayiṣyan jyāpayiṣyantau jyāpayiṣyantaḥ
Vocativejyāpayiṣyan jyāpayiṣyantau jyāpayiṣyantaḥ
Accusativejyāpayiṣyantam jyāpayiṣyantau jyāpayiṣyataḥ
Instrumentaljyāpayiṣyatā jyāpayiṣyadbhyām jyāpayiṣyadbhiḥ
Dativejyāpayiṣyate jyāpayiṣyadbhyām jyāpayiṣyadbhyaḥ
Ablativejyāpayiṣyataḥ jyāpayiṣyadbhyām jyāpayiṣyadbhyaḥ
Genitivejyāpayiṣyataḥ jyāpayiṣyatoḥ jyāpayiṣyatām
Locativejyāpayiṣyati jyāpayiṣyatoḥ jyāpayiṣyatsu

Compound jyāpayiṣyat -

Adverb -jyāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria