Declension table of ?jyāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativejyāpayiṣyantī jyāpayiṣyantyau jyāpayiṣyantyaḥ
Vocativejyāpayiṣyanti jyāpayiṣyantyau jyāpayiṣyantyaḥ
Accusativejyāpayiṣyantīm jyāpayiṣyantyau jyāpayiṣyantīḥ
Instrumentaljyāpayiṣyantyā jyāpayiṣyantībhyām jyāpayiṣyantībhiḥ
Dativejyāpayiṣyantyai jyāpayiṣyantībhyām jyāpayiṣyantībhyaḥ
Ablativejyāpayiṣyantyāḥ jyāpayiṣyantībhyām jyāpayiṣyantībhyaḥ
Genitivejyāpayiṣyantyāḥ jyāpayiṣyantyoḥ jyāpayiṣyantīnām
Locativejyāpayiṣyantyām jyāpayiṣyantyoḥ jyāpayiṣyantīṣu

Compound jyāpayiṣyanti - jyāpayiṣyantī -

Adverb -jyāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria