Declension table of ?jyāpitavatī

Deva

FeminineSingularDualPlural
Nominativejyāpitavatī jyāpitavatyau jyāpitavatyaḥ
Vocativejyāpitavati jyāpitavatyau jyāpitavatyaḥ
Accusativejyāpitavatīm jyāpitavatyau jyāpitavatīḥ
Instrumentaljyāpitavatyā jyāpitavatībhyām jyāpitavatībhiḥ
Dativejyāpitavatyai jyāpitavatībhyām jyāpitavatībhyaḥ
Ablativejyāpitavatyāḥ jyāpitavatībhyām jyāpitavatībhyaḥ
Genitivejyāpitavatyāḥ jyāpitavatyoḥ jyāpitavatīnām
Locativejyāpitavatyām jyāpitavatyoḥ jyāpitavatīṣu

Compound jyāpitavati - jyāpitavatī -

Adverb -jyāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria