Declension table of ?jijyivas

Deva

MasculineSingularDualPlural
Nominativejijyivān jijyivāṃsau jijyivāṃsaḥ
Vocativejijyivan jijyivāṃsau jijyivāṃsaḥ
Accusativejijyivāṃsam jijyivāṃsau jijyuṣaḥ
Instrumentaljijyuṣā jijyivadbhyām jijyivadbhiḥ
Dativejijyuṣe jijyivadbhyām jijyivadbhyaḥ
Ablativejijyuṣaḥ jijyivadbhyām jijyivadbhyaḥ
Genitivejijyuṣaḥ jijyuṣoḥ jijyuṣām
Locativejijyuṣi jijyuṣoḥ jijyivatsu

Compound jijyivat -

Adverb -jijyivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria