Declension table of ?jyāpya

Deva

MasculineSingularDualPlural
Nominativejyāpyaḥ jyāpyau jyāpyāḥ
Vocativejyāpya jyāpyau jyāpyāḥ
Accusativejyāpyam jyāpyau jyāpyān
Instrumentaljyāpyena jyāpyābhyām jyāpyaiḥ jyāpyebhiḥ
Dativejyāpyāya jyāpyābhyām jyāpyebhyaḥ
Ablativejyāpyāt jyāpyābhyām jyāpyebhyaḥ
Genitivejyāpyasya jyāpyayoḥ jyāpyānām
Locativejyāpye jyāpyayoḥ jyāpyeṣu

Compound jyāpya -

Adverb -jyāpyam -jyāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria