Declension table of ?jyāpayat

Deva

MasculineSingularDualPlural
Nominativejyāpayan jyāpayantau jyāpayantaḥ
Vocativejyāpayan jyāpayantau jyāpayantaḥ
Accusativejyāpayantam jyāpayantau jyāpayataḥ
Instrumentaljyāpayatā jyāpayadbhyām jyāpayadbhiḥ
Dativejyāpayate jyāpayadbhyām jyāpayadbhyaḥ
Ablativejyāpayataḥ jyāpayadbhyām jyāpayadbhyaḥ
Genitivejyāpayataḥ jyāpayatoḥ jyāpayatām
Locativejyāpayati jyāpayatoḥ jyāpayatsu

Compound jyāpayat -

Adverb -jyāpayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria