Declension table of ?jyāpanīya

Deva

MasculineSingularDualPlural
Nominativejyāpanīyaḥ jyāpanīyau jyāpanīyāḥ
Vocativejyāpanīya jyāpanīyau jyāpanīyāḥ
Accusativejyāpanīyam jyāpanīyau jyāpanīyān
Instrumentaljyāpanīyena jyāpanīyābhyām jyāpanīyaiḥ jyāpanīyebhiḥ
Dativejyāpanīyāya jyāpanīyābhyām jyāpanīyebhyaḥ
Ablativejyāpanīyāt jyāpanīyābhyām jyāpanīyebhyaḥ
Genitivejyāpanīyasya jyāpanīyayoḥ jyāpanīyānām
Locativejyāpanīye jyāpanīyayoḥ jyāpanīyeṣu

Compound jyāpanīya -

Adverb -jyāpanīyam -jyāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria