Declension table of ?jijyāna

Deva

NeuterSingularDualPlural
Nominativejijyānam jijyāne jijyānāni
Vocativejijyāna jijyāne jijyānāni
Accusativejijyānam jijyāne jijyānāni
Instrumentaljijyānena jijyānābhyām jijyānaiḥ
Dativejijyānāya jijyānābhyām jijyānebhyaḥ
Ablativejijyānāt jijyānābhyām jijyānebhyaḥ
Genitivejijyānasya jijyānayoḥ jijyānānām
Locativejijyāne jijyānayoḥ jijyāneṣu

Compound jijyāna -

Adverb -jijyānam -jijyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria