Declension table of ?jītavatī

Deva

FeminineSingularDualPlural
Nominativejītavatī jītavatyau jītavatyaḥ
Vocativejītavati jītavatyau jītavatyaḥ
Accusativejītavatīm jītavatyau jītavatīḥ
Instrumentaljītavatyā jītavatībhyām jītavatībhiḥ
Dativejītavatyai jītavatībhyām jītavatībhyaḥ
Ablativejītavatyāḥ jītavatībhyām jītavatībhyaḥ
Genitivejītavatyāḥ jītavatyoḥ jītavatīnām
Locativejītavatyām jītavatyoḥ jītavatīṣu

Compound jītavati - jītavatī -

Adverb -jītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria