Declension table of jyeya

Deva

MasculineSingularDualPlural
Nominativejyeyaḥ jyeyau jyeyāḥ
Vocativejyeya jyeyau jyeyāḥ
Accusativejyeyam jyeyau jyeyān
Instrumentaljyeyena jyeyābhyām jyeyaiḥ jyeyebhiḥ
Dativejyeyāya jyeyābhyām jyeyebhyaḥ
Ablativejyeyāt jyeyābhyām jyeyebhyaḥ
Genitivejyeyasya jyeyayoḥ jyeyānām
Locativejyeye jyeyayoḥ jyeyeṣu

Compound jyeya -

Adverb -jyeyam -jyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria