तिङन्तावली ज्या१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजिनाति जिनीतः जिनन्ति
मध्यमजिनासि जिनीथः जिनीथ
उत्तमजिनामि जिनीवः जिनीमः


कर्मणिएकद्विबहु
प्रथमजीयते जीयेते जीयन्ते
मध्यमजीयसे जीयेथे जीयध्वे
उत्तमजीये जीयावहे जीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिनात् अजिनीताम् अजिनन्
मध्यमअजिनाः अजिनीतम् अजिनीत
उत्तमअजिनाम् अजिनीव अजिनीम


कर्मणिएकद्विबहु
प्रथमअजीयत अजीयेताम् अजीयन्त
मध्यमअजीयथाः अजीयेथाम् अजीयध्वम्
उत्तमअजीये अजीयावहि अजीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजिनीयात् जिनीयाताम् जिनीयुः
मध्यमजिनीयाः जिनीयातम् जिनीयात
उत्तमजिनीयाम् जिनीयाव जिनीयाम


कर्मणिएकद्विबहु
प्रथमजीयेत जीयेयाताम् जीयेरन्
मध्यमजीयेथाः जीयेयाथाम् जीयेध्वम्
उत्तमजीयेय जीयेवहि जीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिनातु जिनीताम् जिनन्तु
मध्यमजिनीहि जिनीतम् जिनीत
उत्तमजिनानि जिनाव जिनाम


कर्मणिएकद्विबहु
प्रथमजीयताम् जीयेताम् जीयन्ताम्
मध्यमजीयस्व जीयेथाम् जीयध्वम्
उत्तमजीयै जीयावहै जीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमज्यास्यति ज्यास्यतः ज्यास्यन्ति
मध्यमज्यास्यसि ज्यास्यथः ज्यास्यथ
उत्तमज्यास्यामि ज्यास्यावः ज्यास्यामः


आत्मनेपदेएकद्विबहु
प्रथमज्यास्यते ज्यास्येते ज्यास्यन्ते
मध्यमज्यास्यसे ज्यास्येथे ज्यास्यध्वे
उत्तमज्यास्ये ज्यास्यावहे ज्यास्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमज्याता ज्यातारौ ज्यातारः
मध्यमज्यातासि ज्यातास्थः ज्यातास्थ
उत्तमज्यातास्मि ज्यातास्वः ज्यातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिज्यौ जिज्यतुः जिज्युः
मध्यमजिज्यिथ जिज्याथ जिज्यथुः जिज्य
उत्तमजिज्यौ जिज्यिव जिज्यिम


आत्मनेपदेएकद्विबहु
प्रथमजिज्ये जिज्याते जिज्यिरे
मध्यमजिज्यिषे जिज्याथे जिज्यिध्वे
उत्तमजिज्ये जिज्यिवहे जिज्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजीयात् जीयास्ताम् जीयासुः
मध्यमजीयाः जीयास्तम् जीयास्त
उत्तमजीयासम् जीयास्व जीयास्म

कृदन्त

क्त
जीत m. n. जीता f.

क्तवतु
जीतवत् m. n. जीतवती f.

शतृ
जिनत् m. n. जिनती f.

शानच् कर्मणि
जीयमान m. n. जीयमाना f.

लुडादेश पर
ज्यास्यत् m. n. ज्यास्यन्ती f.

लुडादेश आत्म
ज्यास्यमान m. n. ज्यास्यमाना f.

तव्य
ज्यातव्य m. n. ज्यातव्या f.

यत्
ज्येय m. n. ज्येया f.

अनीयर्
ज्यानीय m. n. ज्यानीया f.

लिडादेश पर
जिज्यिवस् m. n. जिज्युषी f.

लिडादेश आत्म
जिज्यान m. n. जिज्याना f.

अव्यय

तुमुन्
ज्यातुम्

क्त्वा
जीत्वा

ल्यप्
॰जीय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमज्यापयति ज्यापयतः ज्यापयन्ति
मध्यमज्यापयसि ज्यापयथः ज्यापयथ
उत्तमज्यापयामि ज्यापयावः ज्यापयामः


आत्मनेपदेएकद्विबहु
प्रथमज्यापयते ज्यापयेते ज्यापयन्ते
मध्यमज्यापयसे ज्यापयेथे ज्यापयध्वे
उत्तमज्यापये ज्यापयावहे ज्यापयामहे


कर्मणिएकद्विबहु
प्रथमज्याप्यते ज्याप्येते ज्याप्यन्ते
मध्यमज्याप्यसे ज्याप्येथे ज्याप्यध्वे
उत्तमज्याप्ये ज्याप्यावहे ज्याप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअज्यापयत् अज्यापयताम् अज्यापयन्
मध्यमअज्यापयः अज्यापयतम् अज्यापयत
उत्तमअज्यापयम् अज्यापयाव अज्यापयाम


आत्मनेपदेएकद्विबहु
प्रथमअज्यापयत अज्यापयेताम् अज्यापयन्त
मध्यमअज्यापयथाः अज्यापयेथाम् अज्यापयध्वम्
उत्तमअज्यापये अज्यापयावहि अज्यापयामहि


कर्मणिएकद्विबहु
प्रथमअज्याप्यत अज्याप्येताम् अज्याप्यन्त
मध्यमअज्याप्यथाः अज्याप्येथाम् अज्याप्यध्वम्
उत्तमअज्याप्ये अज्याप्यावहि अज्याप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमज्यापयेत् ज्यापयेताम् ज्यापयेयुः
मध्यमज्यापयेः ज्यापयेतम् ज्यापयेत
उत्तमज्यापयेयम् ज्यापयेव ज्यापयेम


आत्मनेपदेएकद्विबहु
प्रथमज्यापयेत ज्यापयेयाताम् ज्यापयेरन्
मध्यमज्यापयेथाः ज्यापयेयाथाम् ज्यापयेध्वम्
उत्तमज्यापयेय ज्यापयेवहि ज्यापयेमहि


कर्मणिएकद्विबहु
प्रथमज्याप्येत ज्याप्येयाताम् ज्याप्येरन्
मध्यमज्याप्येथाः ज्याप्येयाथाम् ज्याप्येध्वम्
उत्तमज्याप्येय ज्याप्येवहि ज्याप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमज्यापयतु ज्यापयताम् ज्यापयन्तु
मध्यमज्यापय ज्यापयतम् ज्यापयत
उत्तमज्यापयानि ज्यापयाव ज्यापयाम


आत्मनेपदेएकद्विबहु
प्रथमज्यापयताम् ज्यापयेताम् ज्यापयन्ताम्
मध्यमज्यापयस्व ज्यापयेथाम् ज्यापयध्वम्
उत्तमज्यापयै ज्यापयावहै ज्यापयामहै


कर्मणिएकद्विबहु
प्रथमज्याप्यताम् ज्याप्येताम् ज्याप्यन्ताम्
मध्यमज्याप्यस्व ज्याप्येथाम् ज्याप्यध्वम्
उत्तमज्याप्यै ज्याप्यावहै ज्याप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमज्यापयिष्यति ज्यापयिष्यतः ज्यापयिष्यन्ति
मध्यमज्यापयिष्यसि ज्यापयिष्यथः ज्यापयिष्यथ
उत्तमज्यापयिष्यामि ज्यापयिष्यावः ज्यापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमज्यापयिष्यते ज्यापयिष्येते ज्यापयिष्यन्ते
मध्यमज्यापयिष्यसे ज्यापयिष्येथे ज्यापयिष्यध्वे
उत्तमज्यापयिष्ये ज्यापयिष्यावहे ज्यापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमज्यापयिता ज्यापयितारौ ज्यापयितारः
मध्यमज्यापयितासि ज्यापयितास्थः ज्यापयितास्थ
उत्तमज्यापयितास्मि ज्यापयितास्वः ज्यापयितास्मः

कृदन्त

क्त
ज्यापित m. n. ज्यापिता f.

क्तवतु
ज्यापितवत् m. n. ज्यापितवती f.

शतृ
ज्यापयत् m. n. ज्यापयन्ती f.

शानच्
ज्यापयमान m. n. ज्यापयमाना f.

शानच् कर्मणि
ज्याप्यमान m. n. ज्याप्यमाना f.

लुडादेश पर
ज्यापयिष्यत् m. n. ज्यापयिष्यन्ती f.

लुडादेश आत्म
ज्यापयिष्यमाण m. n. ज्यापयिष्यमाणा f.

यत्
ज्याप्य m. n. ज्याप्या f.

अनीयर्
ज्यापनीय m. n. ज्यापनीया f.

तव्य
ज्यापयितव्य m. n. ज्यापयितव्या f.

अव्यय

तुमुन्
ज्यापयितुम्

क्त्वा
ज्यापयित्वा

ल्यप्
॰ज्याप्य

लिट्
ज्यापयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria