Declension table of ?jijyuṣī

Deva

FeminineSingularDualPlural
Nominativejijyuṣī jijyuṣyau jijyuṣyaḥ
Vocativejijyuṣi jijyuṣyau jijyuṣyaḥ
Accusativejijyuṣīm jijyuṣyau jijyuṣīḥ
Instrumentaljijyuṣyā jijyuṣībhyām jijyuṣībhiḥ
Dativejijyuṣyai jijyuṣībhyām jijyuṣībhyaḥ
Ablativejijyuṣyāḥ jijyuṣībhyām jijyuṣībhyaḥ
Genitivejijyuṣyāḥ jijyuṣyoḥ jijyuṣīṇām
Locativejijyuṣyām jijyuṣyoḥ jijyuṣīṣu

Compound jijyuṣi - jijyuṣī -

Adverb -jijyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria