Conjugation tables of gup

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgopayāmi gopayāvaḥ gopayāmaḥ
Secondgopayasi gopayathaḥ gopayatha
Thirdgopayati gopayataḥ gopayanti


PassiveSingularDualPlural
Firstgopye gopyāvahe gopyāmahe
Secondgopyase gopyethe gopyadhve
Thirdgopyate gopyete gopyante


Imperfect

ActiveSingularDualPlural
Firstagopayam agopayāva agopayāma
Secondagopayaḥ agopayatam agopayata
Thirdagopayat agopayatām agopayan


PassiveSingularDualPlural
Firstagopye agopyāvahi agopyāmahi
Secondagopyathāḥ agopyethām agopyadhvam
Thirdagopyata agopyetām agopyanta


Optative

ActiveSingularDualPlural
Firstgopayeyam gopayeva gopayema
Secondgopayeḥ gopayetam gopayeta
Thirdgopayet gopayetām gopayeyuḥ


PassiveSingularDualPlural
Firstgopyeya gopyevahi gopyemahi
Secondgopyethāḥ gopyeyāthām gopyedhvam
Thirdgopyeta gopyeyātām gopyeran


Imperative

ActiveSingularDualPlural
Firstgopayāni gopayāva gopayāma
Secondgopaya gopayatam gopayata
Thirdgopayatu gopayatām gopayantu


PassiveSingularDualPlural
Firstgopyai gopyāvahai gopyāmahai
Secondgopyasva gopyethām gopyadhvam
Thirdgopyatām gopyetām gopyantām


Future

ActiveSingularDualPlural
Firstgopayiṣyāmi gopayiṣyāvaḥ gopayiṣyāmaḥ
Secondgopayiṣyasi gopayiṣyathaḥ gopayiṣyatha
Thirdgopayiṣyati gopayiṣyataḥ gopayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstgopayitāsmi gopayitāsvaḥ gopayitāsmaḥ
Secondgopayitāsi gopayitāsthaḥ gopayitāstha
Thirdgopayitā gopayitārau gopayitāraḥ


Aorist

ActiveSingularDualPlural
Firstajūgupam agaupsam agopiṣam ajūgupāva agaupsva agopiṣva ajūgupāma agaupsma agopiṣma
Secondajūgupaḥ agaupsīḥ agopīḥ ajūgupatam agauptam agopiṣṭam ajūgupata agaupta agopiṣṭa
Thirdajūgupat agaupsīt agopīt ajūgupatām agauptām agopiṣṭām ajūgupan agaupsuḥ agopiṣuḥ


Injunctive

ActiveSingularDualPlural
Firstgopiṣam gopiṣva gopiṣma
Secondgopīḥ gopiṣṭam gopiṣṭa
Thirdgopīt gopiṣṭām gopiṣuḥ

Participles

Past Passive Participle
gopita m. n. gopitā f.

Past Active Participle
gopitavat m. n. gopitavatī f.

Present Active Participle
gopayat m. n. gopayantī f.

Present Passive Participle
gopyamāna m. n. gopyamānā f.

Future Active Participle
gopayiṣyat m. n. gopayiṣyantī f.

Future Passive Participle
gopayitavya m. n. gopayitavyā f.

Future Passive Participle
gopya m. n. gopyā f.

Future Passive Participle
gopanīya m. n. gopanīyā f.

Indeclinable forms

Infinitive
gopayitum

Absolutive
gopayitvā

Absolutive
-gopayya

Periphrastic Perfect
gopayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstgopayāmi gopayāvaḥ gopayāmaḥ
Secondgopayasi gopayathaḥ gopayatha
Thirdgopayati gopayataḥ gopayanti


MiddleSingularDualPlural
Firstgopaye gopayāvahe gopayāmahe
Secondgopayase gopayethe gopayadhve
Thirdgopayate gopayete gopayante


PassiveSingularDualPlural
Firstgopye gopyāvahe gopyāmahe
Secondgopyase gopyethe gopyadhve
Thirdgopyate gopyete gopyante


Imperfect

ActiveSingularDualPlural
Firstagopayam agopayāva agopayāma
Secondagopayaḥ agopayatam agopayata
Thirdagopayat agopayatām agopayan


MiddleSingularDualPlural
Firstagopaye agopayāvahi agopayāmahi
Secondagopayathāḥ agopayethām agopayadhvam
Thirdagopayata agopayetām agopayanta


PassiveSingularDualPlural
Firstagopye agopyāvahi agopyāmahi
Secondagopyathāḥ agopyethām agopyadhvam
Thirdagopyata agopyetām agopyanta


Optative

ActiveSingularDualPlural
Firstgopayeyam gopayeva gopayema
Secondgopayeḥ gopayetam gopayeta
Thirdgopayet gopayetām gopayeyuḥ


MiddleSingularDualPlural
Firstgopayeya gopayevahi gopayemahi
Secondgopayethāḥ gopayeyāthām gopayedhvam
Thirdgopayeta gopayeyātām gopayeran


PassiveSingularDualPlural
Firstgopyeya gopyevahi gopyemahi
Secondgopyethāḥ gopyeyāthām gopyedhvam
Thirdgopyeta gopyeyātām gopyeran


Imperative

ActiveSingularDualPlural
Firstgopayāni gopayāva gopayāma
Secondgopaya gopayatam gopayata
Thirdgopayatu gopayatām gopayantu


MiddleSingularDualPlural
Firstgopayai gopayāvahai gopayāmahai
Secondgopayasva gopayethām gopayadhvam
Thirdgopayatām gopayetām gopayantām


PassiveSingularDualPlural
Firstgopyai gopyāvahai gopyāmahai
Secondgopyasva gopyethām gopyadhvam
Thirdgopyatām gopyetām gopyantām


Future

ActiveSingularDualPlural
Firstgopayiṣyāmi gopayiṣyāvaḥ gopayiṣyāmaḥ
Secondgopayiṣyasi gopayiṣyathaḥ gopayiṣyatha
Thirdgopayiṣyati gopayiṣyataḥ gopayiṣyanti


MiddleSingularDualPlural
Firstgopayiṣye gopayiṣyāvahe gopayiṣyāmahe
Secondgopayiṣyase gopayiṣyethe gopayiṣyadhve
Thirdgopayiṣyate gopayiṣyete gopayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgopayitāsmi gopayitāsvaḥ gopayitāsmaḥ
Secondgopayitāsi gopayitāsthaḥ gopayitāstha
Thirdgopayitā gopayitārau gopayitāraḥ

Participles

Past Passive Participle
gopita m. n. gopitā f.

Past Active Participle
gopitavat m. n. gopitavatī f.

Present Active Participle
gopayat m. n. gopayantī f.

Present Middle Participle
gopayamāna m. n. gopayamānā f.

Present Passive Participle
gopyamāna m. n. gopyamānā f.

Future Active Participle
gopayiṣyat m. n. gopayiṣyantī f.

Future Middle Participle
gopayiṣyamāṇa m. n. gopayiṣyamāṇā f.

Future Passive Participle
gopya m. n. gopyā f.

Future Passive Participle
gopanīya m. n. gopanīyā f.

Future Passive Participle
gopayitavya m. n. gopayitavyā f.

Indeclinable forms

Infinitive
gopayitum

Absolutive
gopayitvā

Absolutive
-gopya

Periphrastic Perfect
gopayām

Desiderative Conjugation

Present

MiddleSingularDualPlural
Firstjugupse jugupsāvahe jugupsāmahe
Secondjugupsase jugupsethe jugupsadhve
Thirdjugupsate jugupsete jugupsante


PassiveSingularDualPlural
Firstjugupsye jugupsyāvahe jugupsyāmahe
Secondjugupsyase jugupsyethe jugupsyadhve
Thirdjugupsyate jugupsyete jugupsyante


Imperfect

MiddleSingularDualPlural
Firstajugupse ajugupsāvahi ajugupsāmahi
Secondajugupsathāḥ ajugupsethām ajugupsadhvam
Thirdajugupsata ajugupsetām ajugupsanta


PassiveSingularDualPlural
Firstajugupsye ajugupsyāvahi ajugupsyāmahi
Secondajugupsyathāḥ ajugupsyethām ajugupsyadhvam
Thirdajugupsyata ajugupsyetām ajugupsyanta


Optative

MiddleSingularDualPlural
Firstjugupseya jugupsevahi jugupsemahi
Secondjugupsethāḥ jugupseyāthām jugupsedhvam
Thirdjugupseta jugupseyātām jugupseran


PassiveSingularDualPlural
Firstjugupsyeya jugupsyevahi jugupsyemahi
Secondjugupsyethāḥ jugupsyeyāthām jugupsyedhvam
Thirdjugupsyeta jugupsyeyātām jugupsyeran


Imperative

MiddleSingularDualPlural
Firstjugupsai jugupsāvahai jugupsāmahai
Secondjugupsasva jugupsethām jugupsadhvam
Thirdjugupsatām jugupsetām jugupsantām


PassiveSingularDualPlural
Firstjugupsyai jugupsyāvahai jugupsyāmahai
Secondjugupsyasva jugupsyethām jugupsyadhvam
Thirdjugupsyatām jugupsyetām jugupsyantām


Future

MiddleSingularDualPlural
Firstjugupsye jugupsyāvahe jugupsyāmahe
Secondjugupsyase jugupsyethe jugupsyadhve
Thirdjugupsyate jugupsyete jugupsyante


Periphrastic Future

ActiveSingularDualPlural
Firstjugupsitāsmi jugupsitāsvaḥ jugupsitāsmaḥ
Secondjugupsitāsi jugupsitāsthaḥ jugupsitāstha
Thirdjugupsitā jugupsitārau jugupsitāraḥ


Perfect

MiddleSingularDualPlural
Firstjujugupse jujugupsivahe jujugupsimahe
Secondjujugupsiṣe jujugupsāthe jujugupsidhve
Thirdjujugupse jujugupsāte jujugupsire

Participles

Past Passive Participle
jugupsita m. n. jugupsitā f.

Past Active Participle
jugupsitavat m. n. jugupsitavatī f.

Present Middle Participle
jugupsamāna m. n. jugupsamānā f.

Present Passive Participle
jugupsyamāna m. n. jugupsyamānā f.

Future Passive Participle
jugupsanīya m. n. jugupsanīyā f.

Future Passive Participle
jugupsya m. n. jugupsyā f.

Future Passive Participle
jugupsitavya m. n. jugupsitavyā f.

Perfect Middle Participle
jujugupsāna m. n. jujugupsānā f.

Indeclinable forms

Infinitive
jugupsitum

Absolutive
jugupsitvā

Absolutive
-jugupsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria