Declension table of ?gopayiṣyat

Deva

NeuterSingularDualPlural
Nominativegopayiṣyat gopayiṣyantī gopayiṣyatī gopayiṣyanti
Vocativegopayiṣyat gopayiṣyantī gopayiṣyatī gopayiṣyanti
Accusativegopayiṣyat gopayiṣyantī gopayiṣyatī gopayiṣyanti
Instrumentalgopayiṣyatā gopayiṣyadbhyām gopayiṣyadbhiḥ
Dativegopayiṣyate gopayiṣyadbhyām gopayiṣyadbhyaḥ
Ablativegopayiṣyataḥ gopayiṣyadbhyām gopayiṣyadbhyaḥ
Genitivegopayiṣyataḥ gopayiṣyatoḥ gopayiṣyatām
Locativegopayiṣyati gopayiṣyatoḥ gopayiṣyatsu

Adverb -gopayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria