तिङन्तावली गुप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगोपयति गोपयतः गोपयन्ति
मध्यमगोपयसि गोपयथः गोपयथ
उत्तमगोपयामि गोपयावः गोपयामः


कर्मणिएकद्विबहु
प्रथमगोप्यते गोप्येते गोप्यन्ते
मध्यमगोप्यसे गोप्येथे गोप्यध्वे
उत्तमगोप्ये गोप्यावहे गोप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगोपयत् अगोपयताम् अगोपयन्
मध्यमअगोपयः अगोपयतम् अगोपयत
उत्तमअगोपयम् अगोपयाव अगोपयाम


कर्मणिएकद्विबहु
प्रथमअगोप्यत अगोप्येताम् अगोप्यन्त
मध्यमअगोप्यथाः अगोप्येथाम् अगोप्यध्वम्
उत्तमअगोप्ये अगोप्यावहि अगोप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगोपयेत् गोपयेताम् गोपयेयुः
मध्यमगोपयेः गोपयेतम् गोपयेत
उत्तमगोपयेयम् गोपयेव गोपयेम


कर्मणिएकद्विबहु
प्रथमगोप्येत गोप्येयाताम् गोप्येरन्
मध्यमगोप्येथाः गोप्येयाथाम् गोप्येध्वम्
उत्तमगोप्येय गोप्येवहि गोप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगोपयतु गोपयताम् गोपयन्तु
मध्यमगोपय गोपयतम् गोपयत
उत्तमगोपयानि गोपयाव गोपयाम


कर्मणिएकद्विबहु
प्रथमगोप्यताम् गोप्येताम् गोप्यन्ताम्
मध्यमगोप्यस्व गोप्येथाम् गोप्यध्वम्
उत्तमगोप्यै गोप्यावहै गोप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगोपयिष्यति गोपयिष्यतः गोपयिष्यन्ति
मध्यमगोपयिष्यसि गोपयिष्यथः गोपयिष्यथ
उत्तमगोपयिष्यामि गोपयिष्यावः गोपयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमगोपयिता गोपयितारौ गोपयितारः
मध्यमगोपयितासि गोपयितास्थः गोपयितास्थ
उत्तमगोपयितास्मि गोपयितास्वः गोपयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअजूगुपत् अगौप्सीत् अगोपीत् अजूगुपताम् अगौप्ताम् अगोपिष्टाम् अजूगुपन् अगौप्सुः अगोपिषुः
मध्यमअजूगुपः अगौप्सीः अगोपीः अजूगुपतम् अगौप्तम् अगोपिष्टम् अजूगुपत अगौप्त अगोपिष्ट
उत्तमअजूगुपम् अगौप्सम् अगोपिषम् अजूगुपाव अगौप्स्व अगोपिष्व अजूगुपाम अगौप्स्म अगोपिष्म


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमगोपीत् गोपिष्टाम् गोपिषुः
मध्यमगोपीः गोपिष्टम् गोपिष्ट
उत्तमगोपिषम् गोपिष्व गोपिष्म

कृदन्त

क्त
गोपित m. n. गोपिता f.

क्तवतु
गोपितवत् m. n. गोपितवती f.

शतृ
गोपयत् m. n. गोपयन्ती f.

शानच् कर्मणि
गोप्यमान m. n. गोप्यमाना f.

लुडादेश पर
गोपयिष्यत् m. n. गोपयिष्यन्ती f.

तव्य
गोपयितव्य m. n. गोपयितव्या f.

यत्
गोप्य m. n. गोप्या f.

अनीयर्
गोपनीय m. n. गोपनीया f.

अव्यय

तुमुन्
गोपयितुम्

क्त्वा
गोपयित्वा

ल्यप्
॰गोपय्य

लिट्
गोपयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमगोपयति गोपयतः गोपयन्ति
मध्यमगोपयसि गोपयथः गोपयथ
उत्तमगोपयामि गोपयावः गोपयामः


आत्मनेपदेएकद्विबहु
प्रथमगोपयते गोपयेते गोपयन्ते
मध्यमगोपयसे गोपयेथे गोपयध्वे
उत्तमगोपये गोपयावहे गोपयामहे


कर्मणिएकद्विबहु
प्रथमगोप्यते गोप्येते गोप्यन्ते
मध्यमगोप्यसे गोप्येथे गोप्यध्वे
उत्तमगोप्ये गोप्यावहे गोप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगोपयत् अगोपयताम् अगोपयन्
मध्यमअगोपयः अगोपयतम् अगोपयत
उत्तमअगोपयम् अगोपयाव अगोपयाम


आत्मनेपदेएकद्विबहु
प्रथमअगोपयत अगोपयेताम् अगोपयन्त
मध्यमअगोपयथाः अगोपयेथाम् अगोपयध्वम्
उत्तमअगोपये अगोपयावहि अगोपयामहि


कर्मणिएकद्विबहु
प्रथमअगोप्यत अगोप्येताम् अगोप्यन्त
मध्यमअगोप्यथाः अगोप्येथाम् अगोप्यध्वम्
उत्तमअगोप्ये अगोप्यावहि अगोप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगोपयेत् गोपयेताम् गोपयेयुः
मध्यमगोपयेः गोपयेतम् गोपयेत
उत्तमगोपयेयम् गोपयेव गोपयेम


आत्मनेपदेएकद्विबहु
प्रथमगोपयेत गोपयेयाताम् गोपयेरन्
मध्यमगोपयेथाः गोपयेयाथाम् गोपयेध्वम्
उत्तमगोपयेय गोपयेवहि गोपयेमहि


कर्मणिएकद्विबहु
प्रथमगोप्येत गोप्येयाताम् गोप्येरन्
मध्यमगोप्येथाः गोप्येयाथाम् गोप्येध्वम्
उत्तमगोप्येय गोप्येवहि गोप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगोपयतु गोपयताम् गोपयन्तु
मध्यमगोपय गोपयतम् गोपयत
उत्तमगोपयानि गोपयाव गोपयाम


आत्मनेपदेएकद्विबहु
प्रथमगोपयताम् गोपयेताम् गोपयन्ताम्
मध्यमगोपयस्व गोपयेथाम् गोपयध्वम्
उत्तमगोपयै गोपयावहै गोपयामहै


कर्मणिएकद्विबहु
प्रथमगोप्यताम् गोप्येताम् गोप्यन्ताम्
मध्यमगोप्यस्व गोप्येथाम् गोप्यध्वम्
उत्तमगोप्यै गोप्यावहै गोप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगोपयिष्यति गोपयिष्यतः गोपयिष्यन्ति
मध्यमगोपयिष्यसि गोपयिष्यथः गोपयिष्यथ
उत्तमगोपयिष्यामि गोपयिष्यावः गोपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगोपयिष्यते गोपयिष्येते गोपयिष्यन्ते
मध्यमगोपयिष्यसे गोपयिष्येथे गोपयिष्यध्वे
उत्तमगोपयिष्ये गोपयिष्यावहे गोपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगोपयिता गोपयितारौ गोपयितारः
मध्यमगोपयितासि गोपयितास्थः गोपयितास्थ
उत्तमगोपयितास्मि गोपयितास्वः गोपयितास्मः

कृदन्त

क्त
गोपित m. n. गोपिता f.

क्तवतु
गोपितवत् m. n. गोपितवती f.

शतृ
गोपयत् m. n. गोपयन्ती f.

शानच्
गोपयमान m. n. गोपयमाना f.

शानच् कर्मणि
गोप्यमान m. n. गोप्यमाना f.

लुडादेश पर
गोपयिष्यत् m. n. गोपयिष्यन्ती f.

लुडादेश आत्म
गोपयिष्यमाण m. n. गोपयिष्यमाणा f.

यत्
गोप्य m. n. गोप्या f.

अनीयर्
गोपनीय m. n. गोपनीया f.

तव्य
गोपयितव्य m. n. गोपयितव्या f.

अव्यय

तुमुन्
गोपयितुम्

क्त्वा
गोपयित्वा

ल्यप्
॰गोप्य

लिट्
गोपयाम्

सन्

लट्

आत्मनेपदेएकद्विबहु
प्रथमजुगुप्सते जुगुप्सेते जुगुप्सन्ते
मध्यमजुगुप्ससे जुगुप्सेथे जुगुप्सध्वे
उत्तमजुगुप्से जुगुप्सावहे जुगुप्सामहे


कर्मणिएकद्विबहु
प्रथमजुगुप्स्यते जुगुप्स्येते जुगुप्स्यन्ते
मध्यमजुगुप्स्यसे जुगुप्स्येथे जुगुप्स्यध्वे
उत्तमजुगुप्स्ये जुगुप्स्यावहे जुगुप्स्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअजुगुप्सत अजुगुप्सेताम् अजुगुप्सन्त
मध्यमअजुगुप्सथाः अजुगुप्सेथाम् अजुगुप्सध्वम्
उत्तमअजुगुप्से अजुगुप्सावहि अजुगुप्सामहि


कर्मणिएकद्विबहु
प्रथमअजुगुप्स्यत अजुगुप्स्येताम् अजुगुप्स्यन्त
मध्यमअजुगुप्स्यथाः अजुगुप्स्येथाम् अजुगुप्स्यध्वम्
उत्तमअजुगुप्स्ये अजुगुप्स्यावहि अजुगुप्स्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमजुगुप्सेत जुगुप्सेयाताम् जुगुप्सेरन्
मध्यमजुगुप्सेथाः जुगुप्सेयाथाम् जुगुप्सेध्वम्
उत्तमजुगुप्सेय जुगुप्सेवहि जुगुप्सेमहि


कर्मणिएकद्विबहु
प्रथमजुगुप्स्येत जुगुप्स्येयाताम् जुगुप्स्येरन्
मध्यमजुगुप्स्येथाः जुगुप्स्येयाथाम् जुगुप्स्येध्वम्
उत्तमजुगुप्स्येय जुगुप्स्येवहि जुगुप्स्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमजुगुप्सताम् जुगुप्सेताम् जुगुप्सन्ताम्
मध्यमजुगुप्सस्व जुगुप्सेथाम् जुगुप्सध्वम्
उत्तमजुगुप्सै जुगुप्सावहै जुगुप्सामहै


कर्मणिएकद्विबहु
प्रथमजुगुप्स्यताम् जुगुप्स्येताम् जुगुप्स्यन्ताम्
मध्यमजुगुप्स्यस्व जुगुप्स्येथाम् जुगुप्स्यध्वम्
उत्तमजुगुप्स्यै जुगुप्स्यावहै जुगुप्स्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमजुगुप्स्यते जुगुप्स्येते जुगुप्स्यन्ते
मध्यमजुगुप्स्यसे जुगुप्स्येथे जुगुप्स्यध्वे
उत्तमजुगुप्स्ये जुगुप्स्यावहे जुगुप्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजुगुप्सिता जुगुप्सितारौ जुगुप्सितारः
मध्यमजुगुप्सितासि जुगुप्सितास्थः जुगुप्सितास्थ
उत्तमजुगुप्सितास्मि जुगुप्सितास्वः जुगुप्सितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमजुजुगुप्से जुजुगुप्साते जुजुगुप्सिरे
मध्यमजुजुगुप्सिषे जुजुगुप्साथे जुजुगुप्सिध्वे
उत्तमजुजुगुप्से जुजुगुप्सिवहे जुजुगुप्सिमहे

कृदन्त

क्त
जुगुप्सित m. n. जुगुप्सिता f.

क्तवतु
जुगुप्सितवत् m. n. जुगुप्सितवती f.

शानच्
जुगुप्समान m. n. जुगुप्समाना f.

शानच् कर्मणि
जुगुप्स्यमान m. n. जुगुप्स्यमाना f.

अनीयर्
जुगुप्सनीय m. n. जुगुप्सनीया f.

यत्
जुगुप्स्य m. n. जुगुप्स्या f.

तव्य
जुगुप्सितव्य m. n. जुगुप्सितव्या f.

लिडादेश आत्म
जुजुगुप्सान m. n. जुजुगुप्साना f.

अव्यय

तुमुन्
जुगुप्सितुम्

क्त्वा
जुगुप्सित्वा

ल्यप्
॰जुगुप्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria