Declension table of ?jugupsya

Deva

NeuterSingularDualPlural
Nominativejugupsyam jugupsye jugupsyāni
Vocativejugupsya jugupsye jugupsyāni
Accusativejugupsyam jugupsye jugupsyāni
Instrumentaljugupsyena jugupsyābhyām jugupsyaiḥ
Dativejugupsyāya jugupsyābhyām jugupsyebhyaḥ
Ablativejugupsyāt jugupsyābhyām jugupsyebhyaḥ
Genitivejugupsyasya jugupsyayoḥ jugupsyānām
Locativejugupsye jugupsyayoḥ jugupsyeṣu

Compound jugupsya -

Adverb -jugupsyam -jugupsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria