Declension table of ?jugupsamānā

Deva

FeminineSingularDualPlural
Nominativejugupsamānā jugupsamāne jugupsamānāḥ
Vocativejugupsamāne jugupsamāne jugupsamānāḥ
Accusativejugupsamānām jugupsamāne jugupsamānāḥ
Instrumentaljugupsamānayā jugupsamānābhyām jugupsamānābhiḥ
Dativejugupsamānāyai jugupsamānābhyām jugupsamānābhyaḥ
Ablativejugupsamānāyāḥ jugupsamānābhyām jugupsamānābhyaḥ
Genitivejugupsamānāyāḥ jugupsamānayoḥ jugupsamānānām
Locativejugupsamānāyām jugupsamānayoḥ jugupsamānāsu

Adverb -jugupsamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria