Declension table of ?jugupsamāna

Deva

NeuterSingularDualPlural
Nominativejugupsamānam jugupsamāne jugupsamānāni
Vocativejugupsamāna jugupsamāne jugupsamānāni
Accusativejugupsamānam jugupsamāne jugupsamānāni
Instrumentaljugupsamānena jugupsamānābhyām jugupsamānaiḥ
Dativejugupsamānāya jugupsamānābhyām jugupsamānebhyaḥ
Ablativejugupsamānāt jugupsamānābhyām jugupsamānebhyaḥ
Genitivejugupsamānasya jugupsamānayoḥ jugupsamānānām
Locativejugupsamāne jugupsamānayoḥ jugupsamāneṣu

Compound jugupsamāna -

Adverb -jugupsamānam -jugupsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria