Declension table of ?gopyamāna

Deva

NeuterSingularDualPlural
Nominativegopyamānam gopyamāne gopyamānāni
Vocativegopyamāna gopyamāne gopyamānāni
Accusativegopyamānam gopyamāne gopyamānāni
Instrumentalgopyamānena gopyamānābhyām gopyamānaiḥ
Dativegopyamānāya gopyamānābhyām gopyamānebhyaḥ
Ablativegopyamānāt gopyamānābhyām gopyamānebhyaḥ
Genitivegopyamānasya gopyamānayoḥ gopyamānānām
Locativegopyamāne gopyamānayoḥ gopyamāneṣu

Compound gopyamāna -

Adverb -gopyamānam -gopyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria