Declension table of ?jugupsitavatī

Deva

FeminineSingularDualPlural
Nominativejugupsitavatī jugupsitavatyau jugupsitavatyaḥ
Vocativejugupsitavati jugupsitavatyau jugupsitavatyaḥ
Accusativejugupsitavatīm jugupsitavatyau jugupsitavatīḥ
Instrumentaljugupsitavatyā jugupsitavatībhyām jugupsitavatībhiḥ
Dativejugupsitavatyai jugupsitavatībhyām jugupsitavatībhyaḥ
Ablativejugupsitavatyāḥ jugupsitavatībhyām jugupsitavatībhyaḥ
Genitivejugupsitavatyāḥ jugupsitavatyoḥ jugupsitavatīnām
Locativejugupsitavatyām jugupsitavatyoḥ jugupsitavatīṣu

Compound jugupsitavati - jugupsitavatī -

Adverb -jugupsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria