Declension table of ?jugupsyamāna

Deva

NeuterSingularDualPlural
Nominativejugupsyamānam jugupsyamāne jugupsyamānāni
Vocativejugupsyamāna jugupsyamāne jugupsyamānāni
Accusativejugupsyamānam jugupsyamāne jugupsyamānāni
Instrumentaljugupsyamānena jugupsyamānābhyām jugupsyamānaiḥ
Dativejugupsyamānāya jugupsyamānābhyām jugupsyamānebhyaḥ
Ablativejugupsyamānāt jugupsyamānābhyām jugupsyamānebhyaḥ
Genitivejugupsyamānasya jugupsyamānayoḥ jugupsyamānānām
Locativejugupsyamāne jugupsyamānayoḥ jugupsyamāneṣu

Compound jugupsyamāna -

Adverb -jugupsyamānam -jugupsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria