Declension table of ?jugupsitavya

Deva

MasculineSingularDualPlural
Nominativejugupsitavyaḥ jugupsitavyau jugupsitavyāḥ
Vocativejugupsitavya jugupsitavyau jugupsitavyāḥ
Accusativejugupsitavyam jugupsitavyau jugupsitavyān
Instrumentaljugupsitavyena jugupsitavyābhyām jugupsitavyaiḥ jugupsitavyebhiḥ
Dativejugupsitavyāya jugupsitavyābhyām jugupsitavyebhyaḥ
Ablativejugupsitavyāt jugupsitavyābhyām jugupsitavyebhyaḥ
Genitivejugupsitavyasya jugupsitavyayoḥ jugupsitavyānām
Locativejugupsitavye jugupsitavyayoḥ jugupsitavyeṣu

Compound jugupsitavya -

Adverb -jugupsitavyam -jugupsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria