Declension table of ?gopayiṣyantī

Deva

FeminineSingularDualPlural
Nominativegopayiṣyantī gopayiṣyantyau gopayiṣyantyaḥ
Vocativegopayiṣyanti gopayiṣyantyau gopayiṣyantyaḥ
Accusativegopayiṣyantīm gopayiṣyantyau gopayiṣyantīḥ
Instrumentalgopayiṣyantyā gopayiṣyantībhyām gopayiṣyantībhiḥ
Dativegopayiṣyantyai gopayiṣyantībhyām gopayiṣyantībhyaḥ
Ablativegopayiṣyantyāḥ gopayiṣyantībhyām gopayiṣyantībhyaḥ
Genitivegopayiṣyantyāḥ gopayiṣyantyoḥ gopayiṣyantīnām
Locativegopayiṣyantyām gopayiṣyantyoḥ gopayiṣyantīṣu

Compound gopayiṣyanti - gopayiṣyantī -

Adverb -gopayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria